Dhatu roop in Sanskrit -संस्कृत के धातु रूप सीखें

दोस्तो आज के आर्टिकल में हम संस्कृत के धातु रूपों (Dhatu roop in Sanskrit) को पढेंगे ,परीक्षा से जुड़ें महत्त्वपूर्ण धातु रूपों को हम सीखेंगे l

संस्कृत के धातु रूप – Dhatu roop in Sanskrit

1. लिख् (लिखना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलिखतिलिखतःलिखन्ति
 मध्यम पु.लिखसिलिखथःलिखथ
 उत्तम पुरुषलिखामिलिखावःलिखामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलिखतुलिखताम्लिखन्तु
 मध्यम पु.लिखलिखतम्लिखत
 उत्तम पुरुषलिखानिलिखावलिखाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअलिखत्अलिखताम्अलिखन्
 मध्यम पु.अलिखःअलिखतम्अलिखत
 उत्तम पुरुषअलिखम्अलिखावअलिखाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलिखेत्लिखेताम्लिखेयुः
 मध्यम पु.लिखेःलिखेतम्लिखेत
 उत्तम पुरुषलिखेयम्लिखेवलिखेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलेखिष्यतिलेखिष्यतःलेखिष्यन्ति
 मध्यम पु.लेखिष्यसिलेखिष्यथःलेखिष्यथ
 उत्तम पुरुषलेखिष्यामिलेखिष्यावःलेखिष्यामः

2. शक् (सकना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशक्नोतिशक्नुतःशक्नुवन्ति
 मध्यम पु.शक्नोषिशक्नुथःशक्नुथ
 उत्तम पुरुषशक्नोमिशक्नुवःशक्नुमः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशक्नोतुशक्नुताम्शक्नुवन्तु
 मध्यम पु.शक्नुहिशक्नुतम्शक्नुत
 उत्तम पुरुषशक्नवानिशक्नवावशक्नवाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअशक्नोत्अशक्नुताम्अशक्नुवन्
 मध्यम पु.अशक्नोःअशक्नुतम्अशक्नुत
 उत्तम पुरुषअशक्नवम्अशक्नुवअशक्नुम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशक्नुयात्शक्नुयाताम्शक्नुयुः
 मध्यम पु.शक्नुयाःशक्नुयातम्शक्नुयात
 उत्तम पुरुषशक्नुयाम्शक्नुयावशक्नुयाम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशक्ष्यतिशक्ष्यतःशक्ष्यन्ति
 मध्यम पु.शक्ष्यसिशक्ष्यथःशक्ष्यथ
 उत्तम पुरुषशक्ष्यामिशक्ष्यावःशक्ष्याम:

3. नृत् (नाचना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनृत्यतिनृत्यतःनृत्यन्ति
 मध्यम पु.नृत्यसिनृत्यथःनृत्यथ
 उत्तम पुरुषनृत्यामिनृत्यावःनृत्यामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनृत्यतुनृत्यताम्नृत्यन्तु
 मध्यम पु.नृत्यनृत्यतम्नृत्यत
 उत्तम पुरुषनृत्यानिनृत्यावनृत्याम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअनृत्यत्अनृत्यताम्अनृत्यन्
 मध्यम पु.अनृत्यःअनृत्यतम्अनृत्यत
 उत्तम पुरुषअनृत्यम्अनृत्यावअनृत्याम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनृत्येत्नृत्येताम्नृत्येयुः
 मध्यम पु.नृत्येःनृत्येतम्नृत्येत
 उत्तम पुरुषनृत्येयम्नृत्येवनृत्येम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनर्तिष्यति

नर्त्स्यति

नर्तिष्यतः

नर्त्स्यतः

नर्तिष्यन्ति

नर्त्स्यन्ति

 मध्यम पु.नर्तिष्यसि

नर्त्स्यसि

नर्तिष्यथः

नर्त्स्यथः

नर्तिष्यथ

नर्त्स्यथ

 उत्तम पुरुषनर्तिष्यामि

नर्त्स्यामि

नर्तिष्यावः

नर्त्स्यावः

नर्तिष्यामः

नर्त्स्यामः

4. हन् (मारना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषहन्तिहतःघ्नन्ति
 मध्यम पु.हन्सिहथःहथ
 उत्तम पुरुषहन्मिहन्वःहन्मः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषहन्तुहताम्घ्नन्तु
 मध्यम पु.जहिहतम्हत
 उत्तम पुरुषहनानिहनावहनाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअहन्अहताम्अघ्नन्
 मध्यम पु.अहन्अहतम्अहत
 उत्तम पुरुषअहनम्अहन्वअहन्म

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषहन्यात्हन्याताम्हन्युः
 मध्यम पु.हन्याःहन्यातम्हन्यात
 उत्तम पुरुषहन्याम्हन्यावहन्याम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषहनिष्यतिहनिष्यतःहनिष्यन्ति
 मध्यम पु.हनिष्यसिहनिष्यथःहनिष्यथ
 उत्तम पुरुषहनिष्यामिहनिष्यावःहनिष्यामः

5. लभ् (पाना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलभतेलभेतेलभन्ते
 मध्यम पु.लभसेलभेथेलभध्वे
 उत्तम पुरुषलभेलभावहेलभामहे

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलभताम्लभेताम्लभन्ताम्
 मध्यम पु.लभस्वलभेथाम्लभध्वम्
 उत्तम पुरुषलभैलभावहैलभासहै

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअलभतअलभेताम्अलभन्त
 मध्यम पु.अलभथाःअलभेथाम्अलभध्वम्
 उत्तम पुरुषअलभेअलभावहिअलभामहि

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलभेतलभेयाताम्लभेरन्
 मध्यम पु.लभेथाःलभेयाथाम्लभेध्वम्
 उत्तम पुरुषलभेयलभेवहिलभेमहि

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषलप्स्यतेलप्स्येतेलप्स्यन्ते
 मध्यम पु.लप्स्यसेलप्स्येथेलप्स्यध्वे
 उत्तम पुरुषलप्स्येलप्स्यावहेलप्स्यामहे

6. श्रु (सुनना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशृणोतिशृणुतःशृण्वन्ति
 मध्यम पु.शृणोषिशृणुथःशृणुथ
 उत्तम पुरुषशृणोमिशृणुवःशृणुमः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशृणोतुशृणुताम्शृण्वन्तु
 मध्यम पु.शृणुशृणुतम्शृणुत
 उत्तम पुरुषशृणवानिशृणवावशृणवाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअशृणोत्अशृणुताम्अशृण्वन्
 मध्यम पु.अशृणोःअशृणुतम्अशृणुत
 उत्तम पुरुषअशृणवम्अशृणुवअशृणुम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषशृणुयात्शृणुयाताम्शृणुयुः
 मध्यम पु.शृणुयाःशृणुयातम्शृणुयात
 उत्तम पुरुषशृणुयाम्शृणुयावशृणुयाम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषश्रोष्यतिश्रोष्यतःश्रोष्यन्ति
 मध्यम पु.श्रोष्यसिश्रोष्यथःश्रोष्यथ
 उत्तम पुरुषश्रोष्यामिश्रोष्यावःश्रोष्यामः

7. पा (पीना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपिबतिपिबतःपिबन्ति
 मध्यम पु.पिबसिपिबथःपिबथ
 उत्तम पुरुषपिबामिपिबावःपिबामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपिबतुपिबताम्पिबन्तु
 मध्यम पु.पिबपिबतम्पिबत
 उत्तम पुरुषपिबानिपिबावपिबाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअपिबत्अपिबताम्अपिबन्
 मध्यम पु.अपिबःअपिबतम्अपिबत
 उत्तम पुरुषअपिबम्अपिबावअपिबाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपिबेत्पिबेताम्पिबेयुः
 मध्यम पु.पिबेःपिबेतम्पिबेत
 उत्तम पुरुषपिबेयम्पिबेवपिबेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपास्यतिपास्यतःपास्यन्ति
 मध्यम पु.पास्यसिपास्यथःपास्यथ
 उत्तम पुरुषपास्यामिपास्यावःपास्यामः

8. गम् (जाना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषगच्छतिगच्छतःगच्छन्ति
 मध्यम पु.गच्छसिगच्छथःगच्छथ
 उत्तम पुरुषगच्छामिगच्छावःगच्छामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषगच्छतुगच्छताम्गच्छन्तु
 मध्यम पु.गच्छगच्छतम्गच्छत
 उत्तम पुरुषगच्छनिगच्छावगच्छाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअगच्छत्अगच्छताम्अगच्छन्
 मध्यम पु.अगच्छःअगच्छतम्अगच्छत
 उत्तम पुरुषअगच्छम्अगच्छावअगच्छाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषगच्छेत्गच्छेताम्गच्छेयुः
 मध्यम पु.गच्छेःगच्छेतम्गच्छेत
 उत्तम पुरुषगच्छेयम्गच्छेवगच्छेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषगमिष्यतिगमिष्यतःगमिष्यन्ति
 मध्यम पु.गमिष्यसिगमिष्यथःगमिष्यथ
 उत्तम पुरुषगमिष्यामिगमिष्यावःगमिष्यामः

9. पच् (पकाना) धातु

लट्लकार (वर्तमान काल)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपचतिपचतःपचन्ति
 मध्यम पु.पचसिपचथःपचथ
 उत्तम पुरुषपचामिपचावःपचामः

लोट्लकार (आज्ञार्थक)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपचतुपचताम्पचन्तु
 मध्यम पु.पचपचतम्पचत
 उत्तम पुरुषपचानिपचावपचाम

लङ्लकार (भूतकाल)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअपचत्अपचताम्अपचन्
 मध्यम पु.अपचःअपचतम्अपचत
 उत्तम पुरुषअपचम्अपचावअपचाम

विधिलिङ्लकार (आज्ञा या चाहिए)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपचेत्पचेताम्पचेयुः
 मध्यम पु.पचेःपचेतम्पचेत
 उत्तम पुरुषपचेयम्पचेवपचेम

लृट्लकार (भविष्यत्काल)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपक्ष्यतिपक्ष्यतःपक्ष्यन्ति
 मध्यम पु.पक्ष्यसिपक्ष्यथःपक्ष्यथ
 उत्तम पुरुषपक्ष्यामिपक्ष्यावःपक्ष्यामः

10. प्रच्छ् (पूछना) धातु

लट्लकार (प्रच्छ् को पृच्छ्)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपृच्छतिपृच्छतःपृच्छन्ति
 मध्यम पु.पृच्छसिपृच्छथःपृच्छथ
 उत्तम पुरुषपृच्छामिपृच्छावःपृच्छामः

लोट्लकार (प्रच्छ् को पृच्छ्)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपृच्छतुपृच्छताम्पृच्छन्तु
 मध्यम पु.पृच्छपृच्छतम्पृच्छत
 उत्तम पुरुषपृच्छानिपृच्छावपृच्छाम

लङ्लकार (प्रच्छ् को पृच्छ्)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअपृच्छत्अपृच्छताम्अपृच्छन्
 मध्यम पु.अपृच्छःअपृच्छतम्अपृच्छत
 उत्तम पुरुषअपृच्छम्अपृच्छावअपृच्छाम

विधिलिङ्लकार (प्रच्छ को पृच्छ्)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपृच्छेत्पृच्छेताम्पृच्छेयुः
 मध्यम पु.पृच्छेःपृच्छेतम्पृच्छेत
 उत्तम पुरुषपृच्छेयम्पृच्छेवपृच्छेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषप्रक्ष्यतिप्रक्ष्यतःप्रक्ष्यन्ति
 मध्यम पु.प्रक्ष्यसिप्रक्ष्यथःप्रक्ष्यथ
 उत्तम पुरुषप्रक्ष्यामिप्रक्ष्यावःप्रक्ष्यामः

11. जन् (उत्पन्न होना) धातु

लट्लकार (जन् को जा)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजायतेजायेतेजायन्ते
 मध्यम पु.जायसेजायेथेजाचध्वे
 उत्तम पुरुषजायेजायावहेजायामहे

लोट्लकार (जन् को जा)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजायताम्जायेताम्जायन्ताम्
 मध्यम पु.जायस्वजायेथाम्जायध्वम्
 उत्तम पुरुषजायैजायावहैजायामहै

लङ्लकार (जन को जा)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअजायतअजायेताम्अजायन्त
 मध्यम पु.अजायथाःअजायेथाम्अजायध्वम्
 उत्तम पुरुषअजायेअजायावहिअजायामहि

विधिलिङ्लकार (जन् को जा)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजायेतजायेयाताम्जायेरन्
 मध्यम पु.जायेथाःजायेयाथाम्जायेध्वम्
 उत्तम पुरुषजायेयजायेवहिजायेमहि

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजनिष्यतेजनिष्येतेजनिष्यन्ते
 मध्यम पु.जनिष्यसेजनिष्येथेजनिष्यध्वे
 उत्तम पुरुषजनिष्येजनिष्यावहेजनिष्यामहे

12. दा (देना) धातु

परस्मैपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषददातिदत्तःददति
 मध्यम पु.ददासिदत्थःदत्थ
 उत्तम पुरुषददामिदद्वःदद्मः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषददातुदत्ताम्ददतु
 मध्यम पु.देहिदत्तम्दत्त
 उत्तम पुरुषददानिददावददाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअददात्अदत्ताम्अददुः
 मध्यम पु.अददाःअदत्तम्अदत्त
 उत्तम पुरुषअददाम्अदद्वअदद्म

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषदद्यात्दद्याताम्दद्युः
 मध्यम पु.दद्याःदद्यातम्दद्यात
 उत्तम पुरुषदद्याम्दद्यावदद्याम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषदास्यतिदास्यतःदास्यन्ति
 मध्यम पु.दास्यसिदास्यथःदास्यथ
 उत्तम पुरुषदास्यामिदास्यावःदास्यामः

आत्मनेपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषदत्तेददातेददते
 मध्यम पु.दत्सेददाथेदद्ध्वे
 उत्तम पुरुषददेदद्वहेदद्महे

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषदत्ताम्ददाताम्ददताम्
 मध्यम पु.दत्स्वददाथाम्दद्ध्वम्
 उत्तम पुरुषददैददावहैददामहै

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअदत्तअददाताम्अददत
 मध्यम पु.अदत्थाःअददाथाम्अदद्ध्वम्
 उत्तम पुरुषअददिअदद्वहिअदद्महि

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषददीतददीयाताम्ददीरन्
 मध्यम पु.ददीथाःददीयाथाम्ददीध्वम्
 उत्तम पुरुषददीयददीवहिददीमहि

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषदास्यतेदास्येतेदास्यन्ते
 मध्यम पु.दास्यसेदास्येथेदास्यध्वे
 उत्तम पुरुषदास्येदास्यावहेदास्यामहे

13. नी (ले जाना) धातु

परस्मैपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनयतिनयतःनयन्ति
 मध्यम पु.नयसिनयथःनयथ
 उत्तम पुरुषनयामिनयावःनयामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनयतुनयताम्नयन्तु
 मध्यम पु.नयनयतम्नयत
 उत्तम पुरुषनयानिनयावनयाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअनयत्अनयताम्अनयन्
 मध्यम पु.अनयःअनयतम्अनयत
 उत्तम पुरुषअनयम्अनयावअनयाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनयेत्नयेताम्नयेयुः
 मध्यम पु.नयेःनयेतम्नयेत
 उत्तम पुरुषनयेयम्नयेवनयेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनेष्यतिनेष्यतःनेष्यन्ति
 मध्यम पु.नेष्यसिनेष्यथःनेष्यथ
 उत्तम पुरुषनेष्यामिनेष्यावःनेष्यामः

आत्मनेपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनयतेनयेतेनयन्ते
 मध्यम पु.नयसेनयेथेनयध्वे
 उत्तम पुरुषनयेनयावहेनयामहे

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनयताम्नयेताम्नयन्ताम्
 मध्यम पु.नयस्वनयेथाम्नयध्वम्
 उत्तम पुरुषनयैनयावहैनयामहै

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअनयतअनयेताम्अनयन्त
 मध्यम पु.अनयथाःअनयेथाम्अनयध्वम्
 उत्तम पुरुषअनयेअनयावहिअनयामहि

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनयेतनयेयाताम्नयेरन्
 मध्यम पु.नयेथाःनयेयाथाम्नयेध्वम्
 उत्तम पुरुषनयेयनयेवहिनयेमहि

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनेष्यतेनेष्येतेनेष्यन्ते
 मध्यम पु.नेष्यसेनेष्येथेनेष्यध्वे
 उत्तम पुरुषनेष्येनेष्यावहेनेष्यामहे

14. सेव् (सेवा करना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषसेवतेसेवेतेसेवन्ते
 मध्यम पु.सेवसेसेवेथेसेवध्वे
 उत्तम पुरुषसेवेसेवावहेसेवामहे

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषसेवताम्सेवेताम्सेवन्ताम्
 मध्यम पु.सेवस्वसेवेथाम्सेवध्वम्
 उत्तम पुरुषसेवैसेवावहैसेवामहै

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअसेवतअसेवेताम्असेवन्त
 मध्यम पु.असेवथाःअसेवेथाम्असेवध्वम्
 उत्तम पुरुषअसेवेअसेवावहिअसेवामहि

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषसेवेतसेवेयाताम्सेवेरन्
 मध्यम पु.सेवेथाःसेवेयाथाम्सेवेध्वम्
 उत्तम पुरुषसेवेयसेवेवहिसेवेमहि

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषसेविष्यतेसेविष्येतेसेविष्यन्ते
 मध्यम पु.सेविष्यसेसेविष्येथेसेविष्यध्वै
 उत्तम पुरुषसेविष्येसेविष्यावहेसेविष्यामहे

15. जि (जीतना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजयतिजयतःजयन्ति
 मध्यम पु.जयसिजयथःजयथ
 उत्तम पुरुषजयामिजयावःजयामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजयतुजयताम्जयन्तु
 मध्यम पु.जयजयतम्जयत
 उत्तम पुरुषजयानिजयावजयाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअजयत्अजयताम्अजयन्
 मध्यम पु.अजयःअजयतम्अजयत
 उत्तम पुरुषअजयम्अजयावअजयाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजयेत्जयेताम्जयेयुः
 मध्यम पु.जयेःजयेतम्जयेत
 उत्तम पुरुषजयेयम्जयेवजयेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषजेष्यतिजेष्यतःजेष्यन्ति
 मध्यम पु.जेष्यसिजेष्यथःजेष्यथ
 उत्तम पुरुषजेष्यामिजेष्यावःजेष्यामः

16. दृश् (देखना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपश्यतिपश्यतःपश्यन्ति
 मध्यम पु.पश्यसिपश्यथःपश्यथ
 उत्तम पुरुषपश्यामिपश्यावःपश्यामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपश्यतुपश्यताम्पश्यन्तु
 मध्यम पु.पश्यपश्यतम्पश्यत
 उत्तम पुरुषपश्यानिपश्यावपश्याम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअपश्यत्अपश्यताम्अपश्यन्
 मध्यम पु.अपश्यःअपश्यतम्अपश्यत
 उत्तम पुरुषअपश्यम्अपश्यावअपश्याम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषपश्येत्पश्येताम्पश्येयुः
 मध्यम पु.पश्येःपश्येतम्पश्येत
 उत्तम पुरुषपश्येयम्पश्येव पश्येम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषद्रक्ष्यतिद्रक्ष्यतःद्रक्ष्यन्ति
 मध्यम पु.द्रक्ष्यसिद्रक्ष्यथःद्रक्ष्यथ
 उत्तम पुरुषद्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामः

17. नम् (झुकना, प्रणाम करना) धातु

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनमतिनमतःनमन्ति
 मध्यम पु.नमसिनमथःनमथ
 उत्तम पुरुषनमामिनमावःनमामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनमतुनमताम्नमन्तु
 मध्यम पु.नमनमतम्नमत
 उत्तम पुरुषनमानिनमावनमाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअनमत्अनमताम्अनमन्
 मध्यम पु.अनमःअनमतम्अनमत
 उत्तम पुरुषअनमम्अनमावअनमाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनमेत्नमेताम्नमेयुः
 मध्यम पु.नमेःनमेतम्नमेत
 उत्तम पुरुषनमेयम्नमेवनमेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषनंस्यतिनंस्यतःनंस्यन्ति
 मध्यम पु.नंस्यसिनंस्यथःनंस्यथ
 उत्तम पुरुषनंस्यामिनंस्यावःनंस्यामः

18. भू (होना) धातु

लट्लकार (वर्तमान)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषभवतिभवतःभवन्ति
 मध्यम पु.भवसिभवथःभवथ
 उत्तम पुरुषभवामिभवावःभवामः

लोट्लकार (आज्ञा अर्थ)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषभवतुभवताम्भवन्तु
 मध्यम पु.भवभवतम्भवत
 उत्तम पुरुषभवानिभवावभवाम

लङ्लकार (भूतकाल, अनद्यतन)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअभवत्अभवताम्अभवन्
 मध्यम पु.अभवःअभवतम्अभवत
 उत्तम पुरुषअभवम्अभवावअभवाम

विधिलिङ्लकार (आज्ञा या चाहिए अर्थ)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषभवेत्भवेताम्भवेयुः
 मध्यम पु.भवेःभवेतम्भवेत
 उत्तम पुरुषभवेयम्भवेवभवेम

लृट्लकार (भविष्यत्)

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषभविष्यतिभविष्यतःभविष्यन्ति
 मध्यम पु.भविष्यसिभविष्यथःभविष्यथ
 उत्तम पुरुषभविष्यामिभविष्यावःभविष्यामः

19. कथ् (कहना) धातु

परस्मैपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयतिकथयतःकथयन्ति
 मध्यम पु.कथयसिकथयथःकथयथ
 उत्तम पुरुषकथयामिकथयावःकथयामः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयतुकथयताम्कथयन्तु
 मध्यम पु.कथयकथयतम्कथयत
 उत्तम पुरुषकथयानिकथयावकथयाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअकथयत्अकथयताम्अकथयन्
 मध्यम पु.अकथयःअकथयतम्अकथयत
 उत्तम पुरुषअकथयम्अकथयावअकथयाम

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयेत्कथयेताम्कथयेयुः
 मध्यम पु.कथयेःकथयेतम्कथयेत
 उत्तम पुरुषकथयेयम्कथयेवकथयेम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयिष्यतिकथयिष्यतःकथयिष्यन्ति
 मध्यम पु.कथयिष्यसिकथयिष्यथःकथयिस्यथ
 उत्तम पुरुषकथयिष्यामिकथयिष्यावःकथयिष्यामः

आत्मनेपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयतेकथयेतेकथयन्ते
 मध्यम पु.कथयसेकथयेथेकथयध्वे
 उत्तम पुरुषकथयेकथयावहेकथयामहे

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयताम्कथयेताम्कथयन्ताम्
 मध्यम पु.कथयस्वकथयेथाम्कथयध्वम्
 उत्तम पुरुषकथयैकथयावहैकथयामहै

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअकथयतअकथयेताम्अकथयन्त
 मध्यम पु.अकथयथाःअकथयेथाम्अकथयध्वम्
 उत्तम पुरुषअकथयेअकथयावहिअकथयामहि

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयेतकथयेयाताम्कथयेरन्
 मध्यम पु.कथयेथाःकथयेयाथाम्कथयेध्वम्
 उत्तम पुरुषकथयेयकथयेवहिकथयेमहि

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकथयिष्यतेकथयिष्येतेकथयिष्यन्ते
 मध्यम पु.कथयिष्यसेकथयिष्येथेकथयिष्यध्वे
 उत्तम पुरुषकथयिष्येकथयिष्यावहेकथयिष्यामहे

20 . कृ (करना) धातु

परस्मैपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकरोतिकुरुतःकुर्वन्ति
 मध्यम पु.करोषिकुरुथःकुरुथ
 उत्तम पुरुषकरोमिकुर्वःकुर्मः

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकरोतुकुरुताम्कुर्वन्तु
 मध्यम पु.कुरुकुरुतम्कुरुत
 उत्तम पुरुषकरवाणिकरवावकरवाम

लङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषअकरोत्अकुरुताम्अकुर्वन्
 मध्यम पु.अकरोःअकुरुतम्अकुरुत
 उत्तम पुरुषअकरवम्अकुर्व अकुर्म

विधिलिङ्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकुर्यात्कुर्याताम्कुर्युः
 मध्यम पु.कुर्याःकुर्यातम्कुर्यात
 उत्तम पुरुषकुर्याम्कुर्याव कुर्याम

लृट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकरिष्यतिकरिष्यतःकरिष्यन्ति
 मध्यम पु.करिष्यसिकरिष्यथःकरिष्यथ
 उत्तम पुरुषकरिष्यामिकरिष्यावःकरिष्यामः

आत्मनेपद

लट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकुरुतेकुर्वातेकुर्वते
 मध्यम पु.कुरुषेकुर्वाथेकुरुध्वे
 उत्तम पुरुषकुर्वेकुर्वहेकुर्महे

लोट्लकार

 पुरुषएकवचनद्विवचनबहुवचन
 प्रथम पुरुषकुरुताम्कुर्वाताम्कुर्वताम्
 मध्यम पु.कुरुष्वकुर्वाथाम्कुरुध्वम्
 उत्तम पुरुषकरवैकरवावहै करवामहै

लङ्लकार

 प्रथम पुरुषअकुरुतअकुर्वाताम्अकुर्वत
 मध्यम पु.अकुरुथाःअकुर्वाथाम्अकुरुध्वम्
 उत्तम पुरुषअकुर्विअकुर्वहिअकुर्महि

विधिलिङ्लकार

 प्रथम पुरुषकुर्वीत. कुर्वीयाताम्पु कुर्वीरन्
 मध्यम पु.कुर्वीथाःकुर्वीयाथाम् कुर्वीध्वम्
 उत्तम पुरुषकुर्वीयकुर्वीवहिकुर्वीमहि

लृट्लकार

 प्रथम पुरुषकरिष्यतेकरिष्येतेकरिष्यन्ते
 मध्यम पु.करिष्यसेकरिष्येथेकरिष्यध्वे
 उत्तम पुरुषकरिष्येकरिष्यावहेकरिष्यामहे

 

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top